Original

दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा ।दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥ १३ ॥

Segmented

दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा दिष्ट्या पुरोचनः पापो न स कामः ऽत्ययम् गतः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
धरन्ति धृ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
pos=i
pos=i
कामः काम pos=n,g=m,c=1,n=s
ऽत्ययम् अत्यय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part