Original

तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥ १२ ॥

Segmented

तम् इमम् समुपातिष्ठ धर्मम् कुरु-कुल-उचितम् अनुरूपम् महा-बाहो पूर्वेषाम् आत्मनः कुरु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
समुपातिष्ठ समुपास्था pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot