Original

यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥ ११ ॥

Segmented

यावत् कीर्तिः मनुष्यस्य न प्रणश्यति कौरव तावत् जीवति गान्धारे नष्ट-कीर्तिः तु नश्यति

Analysis

Word Lemma Parse
यावत् यावत् pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s
तावत् तावत् pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
नष्ट नश् pos=va,comp=y,f=part
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
तु तु pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat