Original

भीष्म उवाच ।न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥ १ ॥

Segmented

भीष्म उवाच न रोचते विग्रहो मे पाण्डु-पुत्रैः कथंचन यथा एव धृतराष्ट्रो मे तथा पाण्डुः असंशयम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
विग्रहो विग्रह pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
कथंचन कथंचन pos=i
यथा यथा pos=i
एव एव pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s