Original

ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः ।महार्हवस्त्रा वरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः ॥ ९ ॥

Segmented

ततस् तु ते कौरव-राज-पुत्राः विभूषिताः कुण्डलिनो युवानः महार्ह-वस्त्राः वरचन्दन-उक्षिताः कृत-अभिषेकाः कृत-मङ्गल-क्रियाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
कुण्डलिनो कुण्डलिन् pos=a,g=m,c=1,n=p
युवानः युवन् pos=n,g=m,c=1,n=p
महार्ह महार्ह pos=a,comp=y
वस्त्राः वस्त्र pos=n,g=m,c=1,n=p
वरचन्दन वरचन्दन pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
अभिषेकाः अभिषेक pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
मङ्गल मङ्गल pos=n,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p