Original

तत्तस्य वेश्मार्थिजनोपशोभितं विकीर्णपद्मोत्पलभूषिताजिरम् ।महार्हरत्नौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् ॥ ८ ॥

Segmented

तत् तस्य वेश्म अर्थि-जन-उपशोभितम् विकीर्ण-पद्म-उत्पल-भूषित-अजिरम् महार्ह-रत्न-ओघ-विचित्रम् आबभौ दिवम् यथा निर्मल-तारका-चितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
अर्थि अर्थिन् pos=a,comp=y
जन जन pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
अजिरम् अजिर pos=n,g=n,c=1,n=s
महार्ह महार्ह pos=a,comp=y
रत्न रत्न pos=n,comp=y
ओघ ओघ pos=n,comp=y
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
आबभौ आभा pos=v,p=3,n=s,l=lit
दिवम् दिव pos=n,g=n,c=1,n=s
यथा यथा pos=i
निर्मल निर्मल pos=a,comp=y
तारका तारका pos=n,comp=y
चितम् चि pos=va,g=n,c=1,n=s,f=part