Original

ततः सर्वे सुहृदस्तत्र तस्य समाजग्मुः सचिवा मन्त्रिणश्च ।द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः ॥ ७ ॥

Segmented

ततः सर्वे सुहृदः तत्र तस्य समाजग्मुः सचिवा मन्त्रिणः च द्रष्टुम् विवाहम् परम-प्रतीताः द्विजाः च पौराः च यथा प्रधानाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
सचिवा सचिव pos=n,g=m,c=1,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
pos=i
द्रष्टुम् दृश् pos=vi
विवाहम् विवाह pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
यथा यथा pos=i
प्रधानाः प्रधान pos=a,g=m,c=1,n=p