Original

ततो राजा यज्ञसेनः सपुत्रो जन्यार्थ युक्तं बहु तत्तदग्र्यम् ।समानयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥ ६ ॥

Segmented

ततो राजा यज्ञसेनः स पुत्रः जनयित्वा अर्थ-युक्तम् बहु तत् तत् अग्र्यम् समानयामास सुताम् च कृष्णाम् आप्लाव्य रत्नैः बहुभिः विभूष्य

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
जनयित्वा जनय् pos=vi
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
समानयामास समानी pos=v,p=3,n=s,l=lit
सुताम् सुता pos=n,g=f,c=2,n=s
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
आप्लाव्य आप्लावय् pos=vi
रत्नैः रत्न pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
विभूष्य विभूषय् pos=vi