Original

यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु ।स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेद परमं यदत्र ॥ ३ ॥

Segmented

यथा एव कृष्णा उक्ता पुरस्तान् न एकान् पतीन् मे भगवान् ददातु स च अपि एवम् वरम् इति अब्रवीत् ताम् देवो हि वेद परमम् यद् अत्र

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
पुरस्तान् पुरस्तात् pos=i
pos=i
एकान् एक pos=n,g=m,c=2,n=p
पतीन् पति pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=4,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
ददातु दा pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
एवम् एवम् pos=i
वरम् वर pos=n,g=m,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
हि हि pos=i
वेद विद् pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i