Original

दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किंचित् ।कृतं निमित्तं हि वरैकहेतोस्तदेवेदमुपपन्नं बहूनाम् ॥ २ ॥

Segmented

दिष्टस्य ग्रन्थिः अ निवर्तय् स्व-कर्मणा विहितम् न इह किंचित् कृतम् निमित्तम् हि वर-एक-हेतोः तद् एव इदम् उपपन्नम् बहूनाम्

Analysis

Word Lemma Parse
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
ग्रन्थिः ग्रन्थि pos=n,g=m,c=1,n=s
pos=i
निवर्तय् निवर्तय् pos=va,g=m,c=1,n=s,f=krtya
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
pos=i
इह इह pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
हि हि pos=i
वर वर pos=n,comp=y
एक एक pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
बहूनाम् बहु pos=a,g=m,c=6,n=p