Original

कृते विवाहे च ततः स्म पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् ।विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह ॥ १८ ॥

Segmented

कृते विवाहे च ततः स्म पाण्डवाः प्रभू-रत्नाम् उपलभ्य ताम् श्रियम् विजह्रुः इन्द्र-प्रतिमाः महा-बलाः पुरे तु पाञ्चाल-नृपस्य तस्य ह

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
विवाहे विवाह pos=n,g=m,c=7,n=s
pos=i
ततः ततस् pos=i
स्म स्म pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रभू प्रभू pos=va,comp=y,f=part
रत्नाम् रत्न pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
इन्द्र इन्द्र pos=n,comp=y
प्रतिमाः प्रतिम pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
पुरे पुर pos=n,g=n,c=7,n=s
तु तु pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
नृपस्य नृप pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i