Original

पृथक्पृथक्चैव दशायुतान्वितं धनं ददौ सौमकिरग्निसाक्षिकम् ।तथैव वस्त्राणि च भूषणानि प्रभावयुक्तानि महाधनानि ॥ १७ ॥

Segmented

पृथक् पृथक् च एव दश-अयुत-अन्वितम् धनम् ददौ सौमकिः अग्नि-साक्षिकम् तथा एव वस्त्राणि च भूषणानि प्रभाव-युक्तानि महाधनानि

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
pos=i
एव एव pos=i
दश दशन् pos=n,comp=y
अयुत अयुत pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सौमकिः सौमकि pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
pos=i
भूषणानि भूषण pos=n,g=n,c=2,n=p
प्रभाव प्रभाव pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
महाधनानि महाधन pos=a,g=n,c=2,n=p