Original

शतं गजानामभिपद्मिनां तथा शतं गिरीणामिव हेमशृङ्गिणाम् ।तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् ॥ १६ ॥

Segmented

शतम् गजानाम् अभिपद्मिनाम् तथा शतम् गिरीणाम् इव हेम-शृङ्गिणाम् तथा एव दासी-शतम् अग्र्य-यौवनम् महार्ह-वेष-आभरण-अम्बर-स्रजम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
गजानाम् गज pos=n,g=m,c=6,n=p
अभिपद्मिनाम् अभिपद्म pos=a,g=m,c=6,n=p
तथा तथा pos=i
शतम् शत pos=n,g=n,c=2,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
इव इव pos=i
हेम हेमन् pos=n,comp=y
शृङ्गिणाम् शृङ्गिन् pos=a,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
दासी दासी pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
अग्र्य अग्र्य pos=a,comp=y
यौवनम् यौवन pos=n,g=n,c=2,n=s
महार्ह महार्ह pos=a,comp=y
वेष वेष pos=n,comp=y
आभरण आभरण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
स्रजम् स्रज pos=n,g=n,c=2,n=s