Original

कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् ।शतं रथानां वरहेमभूषिणां चतुर्युजां हेमखलीनमालिनाम् ॥ १५ ॥

Segmented

कृते विवाहे द्रुपदो धनम् ददौ महा-रथेभ्यः बहु-रूपम् उत्तमम् शतम् रथानाम् वर-हेम-भूषिन् चतुः-युज् हेम-खलीन-मालिनाम्

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
विवाहे विवाह pos=n,g=m,c=7,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथेभ्यः रथ pos=n,g=m,c=4,n=p
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
वर वर pos=a,comp=y
हेम हेमन् pos=n,comp=y
भूषिन् भूषिन् pos=a,g=m,c=6,n=p
चतुः चतुर् pos=n,comp=y
युज् युज् pos=n,g=m,c=6,n=p
हेम हेमन् pos=n,comp=y
खलीन खलीन pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p