Original

इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् ।महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि ॥ १४ ॥

Segmented

इदम् च तत्र अद्भुत-रूपम् उत्तमम् जगाद विप्र-ऋषिः अतीत-मानुषम् महा-अनुभावा किल सा सुमध्यमा बभूव कन्या एव गते गते ऽहनि

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
अद्भुत अद्भुत pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अतीत अती pos=va,comp=y,f=part
मानुषम् मानुष pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अनुभावा अनुभाव pos=n,g=f,c=1,n=s
किल किल pos=i
सा तद् pos=n,g=f,c=1,n=s
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
एव एव pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
गते गम् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s