Original

क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम् ।अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः ॥ १३ ॥

Segmented

क्रमेण च अनेन नराधिप-आत्मजाः वर-स्त्रियाः ते जगृहुः तदा करम् अहनि अहनि उत्तम-रूप-धारिणः महा-रथाः कौरव-वंश-वर्धनाः

Analysis

Word Lemma Parse
क्रमेण क्रम pos=n,g=m,c=3,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
नराधिप नराधिप pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
करम् कर pos=n,g=m,c=2,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
उत्तम उत्तम pos=a,comp=y
रूप रूप pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
वंश वंश pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p