Original

प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः ।ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ ॥ १२ ॥

Segmented

प्रदक्षिणम् तौ प्रगृहीत-पाणी समानयामास स वेदपारगः ततो ऽभ्यनुज्ञाय तम् आजि-शोभिनम् पुरोहितो राज-गृहात् विनिर्ययौ

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
पाणी पाणि pos=n,g=m,c=2,n=d
समानयामास समानी pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेदपारगः वेदपारग pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आजि आजि pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
गृहात् गृह pos=n,g=m,c=5,n=s
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit