Original

ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया ॥ ११ ॥

Segmented

ततः समाधाय स वेदपारगो जुहाव मन्त्रैः ज्वलितम् हुताशनम् युधिष्ठिरम् च अपि उपनीय मन्त्र-विद् नियोजयामास सह एव कृष्णया

Analysis

Word Lemma Parse
ततः ततस् pos=i
समाधाय समाधा pos=vi
तद् pos=n,g=m,c=1,n=s
वेदपारगो वेदपारग pos=n,g=m,c=1,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
उपनीय उपनी pos=vi
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
नियोजयामास नियोजय् pos=v,p=3,n=s,l=lit
सह सह pos=i
एव एव pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s