Original

पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो ।क्रमेण सर्वे विविशुश्च तत्सदो महर्षभा गोष्ठमिवाभिनन्दिनः ॥ १० ॥

Segmented

पुरोहितेन अग्नि-समान-वर्चसा सह एव धौम्येन यथाविधि प्रभो क्रमेण सर्वे विविशुः च तत् सदो महा-ऋषभाः गोष्ठम् इव अभिनन्दिनः

Analysis

Word Lemma Parse
पुरोहितेन पुरोहित pos=n,g=m,c=3,n=s
अग्नि अग्नि pos=n,comp=y
समान समान pos=a,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
सह सह pos=i
एव एव pos=i
धौम्येन धौम्य pos=n,g=m,c=3,n=s
यथाविधि यथाविधि pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
क्रमेण क्रमेण pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सदो सदस् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
गोष्ठम् गोष्ठ pos=n,g=m,c=2,n=s
इव इव pos=i
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=1,n=p