Original

व्यास उवाच ।ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा देवा यत्र देवा यजन्ते ।समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् ॥ ९ ॥

Segmented

व्यास उवाच ततस् तु ते पूर्व-ज-देव-वाक्यम् श्रुत्वा देवा यत्र देवा यजन्ते समासीनाः ते समेता महा-बलाः भागीरथ्याम् ददृशुः पुण्डरीकम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
pos=a,comp=y
देव देव pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवा देव pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
देवा देव pos=n,g=m,c=1,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
समासीनाः समास् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
समेता समे pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
भागीरथ्याम् भागीरथी pos=n,g=f,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=2,n=s