Original

ब्रह्मोवाच ।वैवस्वतो व्यापृतः सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः ।तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः ॥ ७ ॥

Segmented

ब्रह्मा उवाच वैवस्वतो व्यापृतः सत्त्र-हेतोः तेन तु इमे न म्रियन्ते मनुष्याः तस्मिन्न् एकाग्रे कृत-सर्व-कार्ये तत एषाम् भविता एव अन्तकालः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
व्यापृतः व्यापृत pos=a,g=m,c=1,n=s
सत्त्र सत्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
म्रियन्ते मृ pos=v,p=3,n=p,l=lat
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एकाग्रे एकाग्र pos=a,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
कार्ये कार्य pos=n,g=m,c=7,n=s
तत ततस् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
भविता भू pos=v,p=3,n=s,l=lrt
एव एव pos=i
अन्तकालः अन्तकाल pos=n,g=m,c=1,n=s