Original

ब्रह्मोवाच ।किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः ।मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥ ५ ॥

Segmented

ब्रह्मा उवाच किम् वो भयम् मानुषेभ्यो यूयम् सर्वे यदा अमराः मा वो मर्त्य-सकाशात् वै भयम् भवतु कर्हिचित्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
मानुषेभ्यो मानुष pos=n,g=m,c=5,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यदा यदा pos=i
अमराः अमर pos=n,g=m,c=1,n=p
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
मर्त्य मर्त्य pos=n,comp=y
सकाशात् सकाश pos=n,g=m,c=5,n=s
वै वै pos=i
भयम् भय pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
कर्हिचित् कर्हिचित् pos=i