Original

स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे ।सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥ ४८ ॥

Segmented

स्वर्ग-श्रीः पाण्डव-अर्थाय समुत्पन्ना महा-मखे सा इह तप्त्वा तपो घोरम् दुहितृ-त्वम् ते आगता

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
इह इह pos=i
तप्त्वा तप् pos=vi
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
दुहितृ दुहितृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part