Original

द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी ।पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥ ४७ ॥

Segmented

द्रुपदैः एषा हि सा जज्ञे सुता ते देव-रूपिणी पञ्चानाम् विहिता पत्नी कृष्णा पार्षती अनिन्दिता

Analysis

Word Lemma Parse
द्रुपदैः द्रुपद pos=n,g=m,c=8,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सुता सुता pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
विहिता विधा pos=va,g=f,c=1,n=s,f=part
पत्नी पत्नी pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पार्षती पार्षती pos=n,g=f,c=1,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s