Original

सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ।तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥ ४५ ॥

Segmented

सा प्रसादयती देवम् इदम् भूयो ऽभ्यभाषत एकम् पतिम् गुण-उपेतम् त्वत्तो अर्हामि इति वै तदा ताम् देवदेवः प्रीत-आत्मा पुनः प्राह शुभम् वचः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रसादयती प्रसादय् pos=va,g=f,c=1,n=s,f=part
देवम् देव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
एकम् एक pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
इति इति pos=i
वै वै pos=i
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s