Original

तोषयामास तपसा सा किलोग्रेण शंकरम् ।तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥ ४२ ॥

Segmented

तोषयामास तपसा सा किल उग्रेण शंकरम् ताम् उवाच ईश्वरः प्रीतो वृणु कामम् इति स्वयम्

Analysis

Word Lemma Parse
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
किल किल pos=i
उग्रेण उग्र pos=a,g=n,c=3,n=s
शंकरम् शंकर pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वृणु वृ pos=v,p=2,n=s,l=lot
कामम् काम pos=n,g=m,c=2,n=s
इति इति pos=i
स्वयम् स्वयम् pos=i