Original

व्यास उवाच ।आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ ४१ ॥

Segmented

व्यास उवाच आसीत् तपः-वने काचिद् ऋषेः कन्या महात्मनः न अध्यगच्छत् पतिम् सा तु कन्या रूपवती सती

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसीत् अस् pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
पतिम् पति pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
रूपवती रूपवत् pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part