Original

स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य ।नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् ॥ ४० ॥

Segmented

स तद् दृष्ट्वा महद् आश्चर्य-रूपम् जग्राह पादौ सत्यवत्याः सुतस्य न एतत् चित्रम् परम-ऋषे त्वे इति प्रसन्न-चेताः स उवाच च एनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्य आश्चर्य pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पादौ पाद pos=n,g=m,c=2,n=d
सत्यवत्याः सत्यवती pos=n,g=f,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
परम परम pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
इति इति pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s