Original

दिव्यां मायां तामवाप्याप्रमेयां तां चैवाग्र्यां श्रियमिव रूपिणीं च ।योग्यां तेषां रूपतेजोयशोभिः पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥ ३९ ॥

Segmented

दिव्याम् मायाम् ताम् अवाप्य अप्रमेयाम् ताम् च एव अग्र्याम् श्रियम् इव रूपिणीम् च योग्याम् तेषाम् रूप-तेजः-यशोभिः पत्नीम् ऋद्धाम् दृष्टवान् पार्थिव-इन्द्रः

Analysis

Word Lemma Parse
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
अप्रमेयाम् अप्रमेय pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
इव इव pos=i
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s
pos=i
योग्याम् योग्य pos=a,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
रूप रूप pos=n,comp=y
तेजः तेजस् pos=n,comp=y
यशोभिः यशस् pos=n,g=n,c=3,n=p
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
ऋद्धाम् ऋध् pos=va,g=f,c=2,n=s,f=part
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s