Original

दिव्यैर्वस्त्रैररजोभिः सुवर्णैर्माल्यैश्चाग्र्यैः शोभमानानतीव ।साक्षात्त्र्यक्षान्वसवो वाथ दिव्यानादित्यान्वा सर्वगुणोपपन्नान् ।तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपान्प्रीतो राजा द्रुपदो विस्मितश्च ॥ ३८ ॥

Segmented

दिव्यैः वस्त्रैः अरजोभिः सुवर्णैः माल्यैः च अग्र्यैः शोभमानान् अतीव साक्षात् त्र्यक्षान् वसवो वा अथ दिव्यान् आदित्यान् वा सर्व-गुण-उपपन्नान् तान् पूर्व-इन्द्रान् एवम् ईक्षित्वा अभिरूपान् प्रीतो राजा द्रुपदो विस्मितः च

Analysis

Word Lemma Parse
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
अरजोभिः अरजस् pos=a,g=n,c=3,n=p
सुवर्णैः सुवर्ण pos=a,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
अग्र्यैः अग्र्य pos=a,g=n,c=3,n=p
शोभमानान् शुभ् pos=va,g=m,c=2,n=p,f=part
अतीव अतीव pos=i
साक्षात् साक्षात् pos=i
त्र्यक्षान् त्र्यक्ष pos=n,g=m,c=2,n=p
वसवो वसु pos=n,g=m,c=1,n=p
वा वा pos=i
अथ अथ pos=i
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
वा वा pos=i
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
पूर्व पूर्व pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
ईक्षित्वा ईक्ष् pos=vi
अभिरूपान् अभिरूप pos=a,g=m,c=2,n=p
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
राजा राज pos=n,g=m,c=1,n=p
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i