Original

ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् ।बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श ॥ ३७ ॥

Segmented

ततो दिव्यान् हेम-किरीट-मालिनः शक्र-प्रख्या पावक-आदित्य-वर्णान् बद्ध-आपीडान् चारु-रूपान् च यूनो व्यूढ-उरस्कान् ताल-मात्रान् ददर्श

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
किरीट किरीट pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
पावक पावक pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
आपीडान् आपीड pos=n,g=m,c=2,n=p
चारु चारु pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
pos=i
यूनो युवन् pos=n,g=,c=2,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कान् उरस्क pos=n,g=m,c=2,n=p
ताल ताल pos=n,comp=y
मात्रान् मात्र pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit