Original

कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यतो दैवयोगात् ।यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥ ३४ ॥

Segmented

कथम् हि स्त्री कर्मणो ऽन्ते मही-तलात् समुत्तिष्ठेद् अन्यतो दैवयोगात् यस्या रूपम् सोम-सूर्य-प्रकाशम् गन्धः च अग्र्यः क्रोश-मात्रात् प्रवाति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
मही मही pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
समुत्तिष्ठेद् समुत्था pos=v,p=3,n=s,l=vidhilin
अन्यतो अन्यतस् pos=i
दैवयोगात् दैवयोग pos=n,g=m,c=5,n=s
यस्या यद् pos=n,g=f,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
सोम सोम pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
क्रोश क्रोश pos=n,comp=y
मात्रात् मात्र pos=n,g=n,c=5,n=s
प्रवाति प्रवा pos=v,p=3,n=s,l=lat