Original

एवमेते पाण्डवाः संबभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा ॥ ३३ ॥

Segmented

एवम् एते पाण्डवाः संबभूवुः ये ते राजन् पूर्वम् इन्द्रा बभूवुः लक्ष्मीः च एषाम् पूर्वम् एव उपदिष्टा भार्या या एषा द्रौपदी दिव्य-रूपा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
इन्द्रा इन्द्र pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पूर्वम् पूर्वम् pos=i
एव एव pos=i
उपदिष्टा उपदिश् pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
दिव्य दिव्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s