Original

ये ते पूर्वं शक्ररूपा निरुद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य ।इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची ॥ ३२ ॥

Segmented

ये ते पूर्वम् शक्र-रूपाः निरुद्धास् तस्याम् दर्याम् पर्वतस्य उत्तरस्य इह एव ते पाण्डवा वीर्यवन्तः शक्रस्य अंशः पाण्डवः सव्यसाची

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
शक्र शक्र pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
निरुद्धास् निरुध् pos=va,g=m,c=1,n=p,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
दर्याम् दरी pos=n,g=f,c=7,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
उत्तरस्य उत्तर pos=a,g=m,c=6,n=s
इह इह pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीर्यवन्तः वीर्यवत् pos=a,g=m,c=1,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s