Original

स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् ।तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं च ।तयोरेको बलदेवो बभूव कृष्णो द्वितीयः केशवः संबभूव ॥ ३१ ॥

Segmented

स च अपि केशौ हरिः उद्बबर्ह शुक्लम् एकम् च अपि चापि तौ च अपि केशौ विशताम् यदूनाम् कुले स्त्रियौ रोहिणीम् देवकीम् च तयोः एको बलदेवो बभूव कृष्णो द्वितीयः केशवः संबभूव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
केशौ केश pos=n,g=m,c=2,n=d
हरिः हरि pos=n,g=m,c=1,n=s
उद्बबर्ह शुक्ल pos=a,g=n,c=1,n=s
शुक्लम् एक pos=n,g=m,c=2,n=s
एकम् अपर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
चापि कृष्ण pos=a,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
केशौ केश pos=n,g=m,c=1,n=d
विशताम् विश् pos=v,p=3,n=d,l=lot
यदूनाम् यदु pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
स्त्रियौ स्त्री pos=n,g=f,c=2,n=d
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
देवकीम् देवकी pos=n,g=f,c=2,n=s
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
एको एक pos=n,g=m,c=1,n=s
बलदेवो बलदेव pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit