Original

तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् ।स चापि तद्व्यदधात्सर्वमेव ततः सर्वे संबभूवुर्धरण्याम् ॥ ३० ॥

Segmented

तैः एव सार्धम् तु ततः स देवो जगाम नारायणम् अप्रमेयम् स च अपि तद् व्यदधात् सर्वम् एव ततः सर्वे संबभूवुः धरण्याम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सार्धम् सार्धम् pos=i
तु तु pos=i
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नारायणम् नारायण pos=n,g=m,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
व्यदधात् विधा pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
धरण्याम् धरणी pos=n,g=f,c=7,n=s