Original

ततस्तु शक्रो वरुणः कुबेरः साध्या रुद्रा वसवश्चाश्विनौ च ।प्रणेतारं भुवनस्य प्रजापतिं समाजग्मुस्तत्र देवास्तथान्ये ॥ ३ ॥

Segmented

ततस् तु शक्रो वरुणः कुबेरः साध्या रुद्रा वसवः च अश्विनौ च प्रणेतारम् भुवनस्य प्रजापतिम् समाजग्मुः तत्र देवाः तथा अन्ये

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
कुबेरः कुबेर pos=n,g=m,c=1,n=s
साध्या साध्य pos=n,g=m,c=1,n=p
रुद्रा रुद्र pos=n,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i
प्रणेतारम् प्रणेतृ pos=n,g=m,c=2,n=s
भुवनस्य भुवन pos=n,g=n,c=6,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p