Original

तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु ॥ २९ ॥

Segmented

तेषाम् कामम् भगवान् उग्रधन्वा प्रादाद् इष्टम् सन्निसर्गाद् यथोक्तम् ताम् च अपि एषाम् योषितम् लोक-कान्ताम् श्रियम् भार्याम् व्यदधान् मानुषेषु

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
कामम् कामम् pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उग्रधन्वा उग्रधन्वन् pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
सन्निसर्गाद् सन्निसर्ग pos=n,g=m,c=5,n=s
यथोक्तम् यथोक्तम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
योषितम् योषित् pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
व्यदधान् विधा pos=v,p=3,n=s,l=lan
मानुषेषु मानुष pos=n,g=m,c=7,n=p