Original

पूर्वेन्द्रा ऊचुः ।गमिष्यामो मानुषं देवलोकाद्दुराधरो विहितो यत्र मोक्षः ।देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ॥ २७ ॥

Segmented

पूर्व-इन्द्राः ऊचुः गमिष्यामो मानुषम् देव-लोकात् दुराधरो विहितो यत्र मोक्षः देवाः तु अस्मान् आदधीरञ् जनन्याम् धर्मो वायुः मघवान् अश्विनौ च

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
मानुषम् मानुष pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
दुराधरो दुराधर pos=a,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
आदधीरञ् आधा pos=v,p=3,n=p,l=vidhilin
जनन्याम् जननी pos=n,g=f,c=7,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i