Original

आगन्तारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हम् ।सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थवच्च ॥ २६ ॥

Segmented

आगन्तारः पुनः एव इन्द्र-लोकम् स्व-कर्मणा पूर्व-जितम् महार्हम् सर्वम् मया भाषितम् एतद् एवम् कर्तव्यम् अन्यद् विविध-अर्थवत् च

Analysis

Word Lemma Parse
आगन्तारः आगम् pos=v,p=3,n=p,l=lrt
पुनः पुनर् pos=i
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पूर्व पूर्व pos=n,comp=y
जितम् जि pos=va,g=m,c=2,n=s,f=part
महार्हम् महार्ह pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अन्यद् अन्य pos=n,g=n,c=1,n=s
विविध विविध pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s
pos=i