Original

तमब्रवीदुग्रधन्वा प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति ।एतेऽप्येवं भवितारः पुरस्तात्तस्मादेतां दरिमाविश्य शेध्वम् ॥ २४ ॥

Segmented

तम् अब्रवीद् उग्रधन्वा प्रहस्य न एवंशीलाः शेषम् इह आप्नुवन्ति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
उग्रधन्वा उग्रधन्वन् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
pos=i
एवंशीलाः एवंशील pos=a,g=m,c=1,n=p
शेषम् शेष pos=n,g=m,c=2,n=s
इह इह pos=i
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat