Original

स प्राञ्जलिर्विनतेनाननेन प्रवेपमानः सहसैवमुक्तः ।उवाच चेदं बहुरूपमुग्रं द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥ २३ ॥

Segmented

स प्राञ्जलिः विनतेन आननेन प्रवेपमानः सहसा एवम् उक्तः उवाच च इदम् बहु-रूपम् उग्रम् द्रष्टा शेषस्य भगवत् त्वम् भव अद्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
विनतेन विनम् pos=va,g=n,c=3,n=s,f=part
आननेन आनन pos=n,g=n,c=3,n=s
प्रवेपमानः प्रविप् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
शेषस्य शेष pos=n,g=m,c=6,n=s
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i