Original

उक्तस्त्वेवं विभुना देवराजः प्रवेपमानो भृशमेवाभिषङ्गात् ।स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि ॥ २२ ॥

Segmented

उक्तवान् तु एवम् विभुना देवराजः प्रवेपमानो भृशम् एव अभिषङ्गात् स्रस्तैः अङ्गैः अनिलेन इव नुन्नम् अश्वत्थ-पत्त्रम् गिरि-राज-मूर्ध्नि

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
विभुना विभु pos=a,g=m,c=3,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
प्रवेपमानो प्रविप् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
एव एव pos=i
अभिषङ्गात् अभिषङ्ग pos=n,g=m,c=5,n=s
स्रस्तैः स्रंस् pos=va,g=n,c=3,n=p,f=part
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
अनिलेन अनिल pos=n,g=m,c=3,n=s
इव इव pos=i
नुन्नम् नुद् pos=va,g=n,c=1,n=s,f=part
अश्वत्थ अश्वत्थ pos=n,comp=y
पत्त्रम् पत्त्र pos=n,g=n,c=1,n=s
गिरि गिरि pos=n,comp=y
राज राजन् pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s