Original

ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच ।दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥ २१ ॥

Segmented

ततो देवो गिरिशो वज्रपाणिम् विवृत्य नेत्रे कुपितो ऽभ्युवाच दरीम् एताम् प्रविश त्वम् शतक्रतो यन् माम् बाल्याद् अवमंस्थाः पुरस्तात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवो देव pos=n,g=m,c=1,n=s
गिरिशो गिरिश pos=n,g=m,c=1,n=s
वज्रपाणिम् वज्रपाणि pos=n,g=m,c=2,n=s
विवृत्य विवृत् pos=vi
नेत्रे नेत्र pos=n,g=n,c=2,n=d
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
दरीम् दरी pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
पुरस्तात् पुरस्तात् pos=i