Original

स तद्विवृत्य शिखरं महागिरेस्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श ।स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे ॥ २० ॥

Segmented

स तद् विवृत्य शिखरम् महा-गिरेः तुल्य-द्युति चतुरः ऽन्यान् ददर्श स तान् अभिप्रेक्ष्य बभूव दुःखितः कच्चिन् न अहम् भविता वै यथा इमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विवृत्य विवृ pos=vi
शिखरम् शिखर pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s
तुल्य तुल्य pos=a,comp=y
द्युति द्युति pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
वै वै pos=i
यथा यथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p