Original

यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच ।आनीयतामेष यतोऽहमारान्मैनं दर्पः पुनरप्याविशेत ॥ १७ ॥

Segmented

यदा तु पर्याप्तम् इह अस्य क्रीडया तदा देवीम् रुदतीम् ताम् उवाच आनीयताम् एष यतो ऽहम् आरान् माम् एनम् दर्पः पुनः अपि आविशेत

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
क्रीडया क्रीडा pos=n,g=f,c=3,n=s
तदा तदा pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनीयताम् आनी pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
यतो यतस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
आरान् आरात् pos=i
माम् मद् pos=n,g=,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
दर्पः दर्प pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
आविशेत आविश् pos=v,p=3,n=s,l=vidhilin