Original

क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो जहास शक्रं च शनैरुदैक्षत ।संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितः स्थाणुरिवावतस्थे ॥ १६ ॥

Segmented

क्रुद्धम् तु शक्रम् प्रसमीक्ष्य देवो जहास शक्रम् च शनैः उदैक्षत संस्तम्भितो ऽभूद् अथ देवराजस् तेन ईक्षितः स्थाणुः इव अवतस्थे

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
देवो देव pos=n,g=m,c=1,n=s
जहास हस् pos=v,p=3,n=s,l=lit
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
शनैः शनैस् pos=i
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan
संस्तम्भितो संस्तम्भय् pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
अथ अथ pos=i
देवराजस् देवराज pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
ईक्षितः ईक्ष् pos=va,g=m,c=1,n=s,f=part
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
इव इव pos=i
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit