Original

व्यास उवाच ।तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् ।सिंहासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥ १४ ॥

Segmented

व्यास उवाच ताम् गच्छन्तीम् अन्वगच्छत् तदानीम् सो ऽपश्यद् आरात् तरुणम् दर्शनीयम् सिंहासन-स्थम् युवती-सहायम् क्रीडन्तम् अक्षैः गिरि-राज-मूर्ध्नि

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
गच्छन्तीम् गम् pos=va,g=f,c=2,n=s,f=part
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
तदानीम् तदानीम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
आरात् आरात् pos=i
तरुणम् तरुण pos=a,g=m,c=2,n=s
दर्शनीयम् दर्शनीय pos=a,g=m,c=2,n=s
सिंहासन सिंहासन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
युवती युवती pos=n,comp=y
सहायम् सहाय pos=n,g=m,c=2,n=s
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
अक्षैः अक्ष pos=n,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
राज राजन् pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s