Original

स्त्र्युवाच ।त्वं वेत्स्यसे मामिह यास्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या ।आगच्छ राजन्पुरतोऽहं गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥ १३ ॥

Segmented

स्त्री उवाच त्वम् वेत्स्यसे माम् इह या अस्मि शक्र यत् अर्थम् च अहम् रोदिमि मन्दभाग्या आगच्छ राजन् पुरतो ऽहम् गमिष्ये द्रष्टासि तद् रोदिमि यत्कृते ऽहम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
वेत्स्यसे विद् pos=v,p=2,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
या यद् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
रोदिमि रुद् pos=v,p=1,n=s,l=lat
मन्दभाग्या मन्दभाग्य pos=a,g=f,c=1,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
पुरतो पुरतस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
रोदिमि रुद् pos=v,p=1,n=s,l=lat
यत्कृते यत्कृते pos=i
ऽहम् मद् pos=n,g=,c=1,n=s