Original

तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै ।का त्वं कथं रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेह ब्रवीहि ॥ १२ ॥

Segmented

तद् अद्भुतम् प्रेक्ष्य वज्री तदानीम् अपृच्छत् ताम् योषितम् अन्तिकाद् वै का त्वम् कथम् रोदिषि कस्य हेतोः वाक्यम् तथ्यम् कामया इह ब्रवीहि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
वज्री वज्रिन् pos=n,g=m,c=1,n=s
तदानीम् तदानीम् pos=i
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
योषितम् योषित् pos=n,g=f,c=2,n=s
अन्तिकाद् अन्तिक pos=n,g=n,c=5,n=s
वै वै pos=i
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
रोदिषि रुद् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
कामया कामया pos=i
इह इह pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot